Tuesday, January 14, 2020

Sri Venkateswara Suprabhatham Kartik Version


कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥१॥
Kausalyaa Su-Prajaa Raama Puurvaa-Sandhyaa Pravartate |
Uttissttha Nara-Shaarduula Karttavyam Daivam-Aahnikam ||1||

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥२॥
Uttissttho[ah-U]ttissttha Govinda Uttissttha Garudda-Dhvaja |
Uttissttha Kamalaa-Kaanta Trai-Lokyam Manggalam Kuru ||2||

मातस्समस्तजगतां मधुकैटभारेः
वक्षोविहारिणि मनोहरदिव्यमूर्ते ।
श्रीस्वामिनि श्रितजनप्रियदानशीले
श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥३॥
Maatas-Samasta-Jagataam Madhu-Kaittabha-Areh
Vaksso-Vihaarinni Manohara-Divya-Muurte |
Shrii-Svaamini Shrita-Janapriya-Daanashiile
Shrii-Vengkattesha-Dayite Tava Suprabhaatam ||3||

तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्नमुखचन्द्रमण्डले ।
विधिशङ्करेन्द्रवनिताभिरर्चिते
वृशशैलनाथदयिते दयानिधे ॥४॥
Tava Suprabhaatam-Aravinda-Locane
Bhavatu Prasanna-Mukha-Candra-Mannddale |
Vidhi-Shangkare[a-I]ndra-Vanita-Abhir-Arcite
Vrsha-Shaila-Naatha-Dayite Dayaa-Nidhe ||4||

अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां
आकाशसिन्धुकमलानि मनोहराणि ।
आदाय पादयुगमर्चयितुं प्रपन्नाः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥५॥
Atryaadi-Sapta-Rssayas-Samupaasya Sandhyaam
Aakaasha-Sindhu-Kamalaani Manoharaanni |
Aadaaya Paada-Yugam-Arcayitum Prapannaah
Shessaadri-Shekhara-Vibho Tava Suprabhaatam ||5||

पञ्चाननाब्जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति ।
भाषापतिः पठति वासरशुद्धिमारात्
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥६॥
Pan.ca-[A]anana-Abja-Bhava-Ssannmukha-Vaasava-[A]adyaah
Traivikrama-[A]adi-Caritam Vibudhaah Stuvanti |
Bhaassaa-Patih Patthati Vaasara-Shuddhimaaraat
Shessaadri-Shekhara-Vibho Tava Suprabhaatam ||6||

1.One Shri
श्रीमन्नभीष्टवरदाखिललोकबन्धो
श्रीश्रीनिवास जगदेकदयैकसिन्धो ।
श्रीदेवतागृहभुजान्तरदिव्यमूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१३॥
Shriimann[t]-Abhiisstta-Varada-Akhila-Loka-Bandho
Shrii-Shriinivaasa Jagad-Eka-Daya-i[E]ka-Sindho |
Shrii-Devataa-Grha-Bhujaantara-Divya-Muurte
Shrii-Vengkattaacala-Pate Tava Suprabhaatam ||7||

2.Two Shri
श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिञ्चसनन्दनाद्याः ।
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१४॥
Shrii-Svaami-Pusskarinnika-[A]aplava-Nirmala-Anggaah
Shreyo-Vidhi-Shangkare[a-I]ndra-Vanita-Abhir-Arcite
Dvaare Vasanti Vara-Vetra-Hato[a-U]ttama-Anggaah
Shrii-Vengkattaacala-Pate Tava Suprabhaatam ||8||

3.Three Shri
श्रीभूमिनायक दयादिगुणामृताब्धे
देवाधिदेव जगदेकशरण्यमूर्ते ।
श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२१॥
Shrii-Bhuumi-Naayaka Daya-[A]adi-Gunna-Amrta-Abdhe
Deva-Adhi-Deva Jagad-Eka-Sharannya-Muurte |
Shriimann-Ananta-Garudda-Adibhir-Arcita-Angghre
Shrii-Vengkattaacala-Pate Tava Suprabhaatam ||9||

4.Four Shri  name
श्रीशेषशैल गरुडाचलवेङ्कटाद्रि
नारायणाद्रि वृषभाद्रिवृषाद्रि मुख्याम् ।
आख्यां त्वदीयवसतेरनिशं वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१५॥
Shrii-Shessashaila Garuddaacala-Vengkattaadri
Naaraayannaadri Vrssabhaadri-Vrssaadri Mukhyaam |
Aakhyaam Shri Shri Nivasa  Vadanti
Shrii-Vengkattaacala-Pate Tava Suprabhaatam ||10||

5.Five Shri Name
श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे ।
श्रीवत्सचिह्न शरणागतपारिजात
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२२॥
Shrii-Padma-Naabha Purussottama Vaasudeva
Vaikunnttha Maadhava Janaardana Cakra-Paanne |
Shrinivasa- Govinda Sharnagath parijatham 
Shrii-Vengkattaacala-Pate Tava Suprabhaatam ||11||

6. Shiv Deva 
सेवापराश्शिवसुरेशकृशानुधर्म
रक्षोऽम्बुनाथ पवमान धनादिनाथाः ।
सूर्येन्दु भौम बुध वाक्पति काव्यसौरि
स्वर्भानु केतु दिविषत्परिषत्प्रधानाः ।
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२२॥
Sevaa-Paraash-Shiva-Sure[a-Ii]sha-Krshaanu-Dharma
Raksso[as-A]mbunaatha Pavamaana Dhana-Adinaathaah |
Suurye[a-I]ndu Bhauma Budha Vaak-Pati Kaavya-Sauri
Raghu-Ketu  Aadaaya Paada-Yugam-Arcayitum Prapannaah
Shrii-Vengkattaacala-Pate Tava Suprabhaatam ||12||

7. One 1 Animal 
धाटीषु ते विहगराज मृगाधिराज
नागाधिराज गजराज हयाधिराजाः ।
त्वद्दास दास चरमावधि दासदासाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१८॥
Dhaa-[A]ttiissu Te Vihaga-Raaja Mrga-Adhiraaja
Naaga-Adhiraaja Gaja-Raaja Haya-Adhiraajaah |
Tvad-Daasa Daasa Carama-Avadhi Daasa-Daasaah
Shrii-Vengkattaacala-Pate Tava Suprabhaatam ||13||

8. Two 2 Animal
मीनाकृते कमठ कोल नृसिंह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र।
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२४॥
Miina-[A]akrte Kamattha Kola Nrsimha Varnnin
Shri parusuram-Vaman Raamacandra|
Shri Balaram Krishna Kalki-Ruupa
Shrii-Vengkattaacala-Pate Tava Suprabhaatam ||14||

9.Charangath One
लक्ष्मीनिवास निरवद्यगुणैकसिन्धो
संसार सागर समुत्तरणैकसेतो ।
वेदान्तवेद्यनिजवैभव भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२८॥
Lakssmii-Nivaasa Nir-Avadya-Gunnai[a-E]ka-Sindho
Samsaara Saagara Sam-Uttarannai[a-E]ka-Seto |
Vedaanta-Vedya-Nijavaibhava Bhakta-Bhogya
Shrii-Vengkattaacala-Pate Tava Suprabhaatam ||15||

10. Charanagath Two
इत्थं वृषाचलपतेरिह सुप्रभातं
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते ॥२९॥
Ittham Vrssaacala-Pater-Iha Suprabhaatam
Ye Maanavaah Pratidinam Patthitum Pravrttaah Ishtadam |
Tessaam Prabhaata-Samaye Smrtir-Angga-Bhaajaam
Prajnyaam Paraartha-Sulabhaam Paramaam Prasuute ||16||














kartik_raju

No comments:

Post a Comment

Hanuman Chalisa Super fast

https://youtu.be/ZSpucitBrzo kartik_raju